A 426-13 Samarasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 426/13
Title: Samarasāra
Dimensions: 26 x 11 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1762
Acc No.: NAK 5/4543
Remarks:


Reel No. A 426-13 Inventory No. 59769

Title Samarasāra and Samarasāravyākhyārthaprakāśikā

Remarks a commentary Arthaprakāśikā on Samarasāra of Rāmacandrasomayājī by Bharatasomayājī

Author Bharatasomayājī

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fols. 5v–6r

Size 25.0 x 10.5 cm

Folios 28

Lines per Folio 11–12

Foliation figures on the verso, in the u pper left-hand margin under the marginal ttile sa.ṭī. and in the lower right-hand margin under the word durgā

Scribe Rāmacandropādhyāya gurjjara

Date of Copying ŚS 1762

Place of Deposit NAK

Accession No. 5/4543

Manuscript Features

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ ||

natvā gurūn samālocya svaraśāstrāṇi sarvaśaḥ ||

vakṣye yuddhajayopāyaṃ dhārmikāṇāṃ mahīṅṣitāṃ || 1 || (fol. 1v1)

«Beginning of the commentary:»

abhi(2)vaṃdya rāmacaṃdraṃ

guruṃ tad uktaṃ svaragraṃthaṃ ||

vivṛṇomi yathāprajñaṃ

tadabhihitārthānusāreṇa ||

tatra śrīrāmacaṃdranāmā graṃthakṛtā (3) yei+(!) mānagraṃthaparisamāptiparipaṃthiprotsāyotsāya(!) bhūri svaraśāstrāṇi

rudrayāmalayādīni yuddhaśabda upalakṣaṇārthaḥ | (fol. 1v1–3)

«End of the root text:»

vaṃśe vatsa(8)munīśvarasya śivadāśākhyād guroḥ khtātitaḥ ||

samrāḍ agnicidāpa yasya janakaḥ śrīsūryadāso janiḥ (!) ||

yanmā(9)tur yaśaśā diśo daśa viśālā⟪khyā⟫kṣyāvalakṣmyā (!) vyadhāt

saṃprāpya svaraśāstrasāravicitiṃ rāmo vasan naimi(10)ṣe || 85 || (fol. 27r7–10)

«End of the commentary:»

praśnākṣarāṇi munitāḍitapaṃcayuktā-

nyaṣṭāhatāni kuru kālavibhājitāni ||

(6) ekadviśūnye pariśeṣa⟨pā⟩taś ca

duḥkham āyur mṛtir nigaditaḥ kramatotra sāraḥ || 89 || (!)

imāni cihnāni vicārya yuddhe

(7) viniścaye †svāyuṣagaṇyapāyāt† ||

āyur hi mukhyaṃ śakunaṃ svadehe

cihnāni bāhyaiḥ śakunaiḥ kim anyaiḥ || 90 || (fol. 27v5–7)

«Colophon of the commentary:»

i(8)ti śrīrāmacaṃdrasomayājiviracitasamarasārasaṃgrahaṭīkābharatakṛtā samāptā || śrīgurucaraṇārpaṇam astu || (9)śake 1762 śārvarī nāma saṃvatsare māghakṛṣṇapratipadi gurjaropanāmnā viśvaṃbharātmajarāmacaṃdropādhyāyenedaṃ (10) pustakaṃ likhitaṃ || || śrīr astu || || śubhaṃ bhavatu || śrīgaṃgā jayati ||  [[ pustakam idaṃ rāmanagaravāle ityupādhika śrīkṣnajyotirvidaḥ ]] (fol. 27v7–10)

Microfilm Details

Reel No. A 426/13

Date of Filming 03-10-1972

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 09-08-2007

Bibliography