A 426-13 Samarasāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 426/13
Title: Samarasāra
Dimensions: 26 x 11 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1762
Acc No.: NAK 5/4543
Remarks:
Reel No. A 426-13 Inventory No. 59769
Title Samarasāra and Samarasāravyākhyārthaprakāśikā
Remarks a commentary Arthaprakāśikā on Samarasāra of Rāmacandrasomayājī by Bharatasomayājī
Author Bharatasomayājī
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing fols. 5v–6r
Size 25.0 x 10.5 cm
Folios 28
Lines per Folio 11–12
Foliation figures on the verso, in the u pper left-hand margin under the marginal ttile sa.ṭī. and in the lower right-hand margin under the word durgā
Scribe Rāmacandropādhyāya gurjjara
Date of Copying ŚS 1762
Place of Deposit NAK
Accession No. 5/4543
Manuscript Features
Excerpts
«Beginning of the root text:»
śrīgaṇeśāya namaḥ ||
natvā gurūn samālocya svaraśāstrāṇi sarvaśaḥ ||
vakṣye yuddhajayopāyaṃ dhārmikāṇāṃ mahīṅṣitāṃ || 1 || (fol. 1v1)
«Beginning of the commentary:»
abhi(2)vaṃdya rāmacaṃdraṃ
guruṃ tad uktaṃ svaragraṃthaṃ ||
vivṛṇomi yathāprajñaṃ
tadabhihitārthānusāreṇa ||
tatra śrīrāmacaṃdranāmā graṃthakṛtā (3) yei+(!) mānagraṃthaparisamāptiparipaṃthiprotsāyotsāya(!) bhūri svaraśāstrāṇi
rudrayāmalayādīni yuddhaśabda upalakṣaṇārthaḥ | (fol. 1v1–3)
«End of the root text:»
vaṃśe vatsa(8)munīśvarasya śivadāśākhyād guroḥ khtātitaḥ ||
samrāḍ agnicidāpa yasya janakaḥ śrīsūryadāso janiḥ (!) ||
yanmā(9)tur yaśaśā diśo daśa viśālā⟪khyā⟫kṣyāvalakṣmyā (!) vyadhāt
saṃprāpya svaraśāstrasāravicitiṃ rāmo vasan naimi(10)ṣe || 85 || (fol. 27r7–10)
«End of the commentary:»
praśnākṣarāṇi munitāḍitapaṃcayuktā-
nyaṣṭāhatāni kuru kālavibhājitāni ||
(6) ekadviśūnye pariśeṣa⟨pā⟩taś ca
duḥkham āyur mṛtir nigaditaḥ kramatotra sāraḥ || 89 || (!)
imāni cihnāni vicārya yuddhe
(7) viniścaye †svāyuṣagaṇyapāyāt† ||
āyur hi mukhyaṃ śakunaṃ svadehe
cihnāni bāhyaiḥ śakunaiḥ kim anyaiḥ || 90 || (fol. 27v5–7)
«Colophon of the commentary:»
i(8)ti śrīrāmacaṃdrasomayājiviracitasamarasārasaṃgrahaṭīkābharatakṛtā samāptā || śrīgurucaraṇārpaṇam astu || (9)śake 1762 śārvarī nāma saṃvatsare māghakṛṣṇapratipadi gurjaropanāmnā viśvaṃbharātmajarāmacaṃdropādhyāyenedaṃ (10) pustakaṃ likhitaṃ || || śrīr astu || || śubhaṃ bhavatu || śrīgaṃgā jayati || [[ pustakam idaṃ rāmanagaravāle ityupādhika śrīkṣnajyotirvidaḥ ]] (fol. 27v7–10)
Microfilm Details
Reel No. A 426/13
Date of Filming 03-10-1972
Exposures 30
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 09-08-2007
Bibliography